वांछित मन्त्र चुनें
आर्चिक को चुनें

प्र꣡ति꣢ वा꣣ꣳसू꣢र꣣ उ꣡दि꣢ते मि꣣त्रं꣡ गृ꣢णीषे꣣ व꣡रु꣢णम् । अ꣣र्यम꣡ण꣢ꣳ रि꣣शा꣡द꣢सम् ॥१०६७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्रति वाꣳसूर उदिते मित्रं गृणीषे वरुणम् । अर्यमणꣳ रिशादसम् ॥१०६७॥

मन्त्र उच्चारण
पद पाठ

प्र꣡ति꣢꣯ । वा꣣म् । सू꣡रे꣢꣯ । उ꣡दि꣢꣯ते । उत् । इ꣣ते । मित्र꣢म् । मि꣣ । त्र꣢म् । गृ꣣णीषे । व꣡रु꣢꣯णम् । अ꣣र्यम꣡ण꣢म् । रि꣣शा꣡द꣢सम् ॥१०६७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1067 | (कौथोम) 4 » 1 » 8 » 1 | (रानायाणीय) 7 » 3 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में मित्र, वरुण, अर्यमा की स्तुति की गयी है।

पदार्थान्वयभाषाः -

(सूरे उदिते) सूर्य के उदय होने पर मैं (वाम्) तुम दोनों (मित्रम्) मित्र जगदीश्वर और (वरुणम्) वरणीय जीवात्मा को, तथा (रिशादसम्) हिंसक दोषों के नाशक (अर्यमणम्) प्राण को (प्रति गृणीषे) एक-एक करके गुणवर्णनरूप स्तुति का विषय बनाता हूँ ॥१॥

भावार्थभाषाः -

प्रभातकाल में मनुष्यों को चाहिए कि अपने आत्मा को उद्बोधन देते हुए प्राणायामपूर्वक प्रतिदिन परमेश्वर की उपासना करें ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ मित्रवरुणार्यम्णः स्तौति।

पदार्थान्वयभाषाः -

(सूरे उदिते) सूर्ये उदयं प्राप्ते सति, अहम् (वाम्) युवाम् (मित्रम्) सखायं जगदीश्वरम् (वरुणम्) वरणीयं जीवात्मानं च, अपि च (रिशादसम्) दोषनाशकम्, [रिशान् हिंसकान् दोषान् दस्यति उपक्षयति यः स रिशादाः तम्।] (अर्यमणम्) अरिनिग्रहीतारं प्राणं च (प्रतिगृणीषे) प्रत्येकशः गुणवर्णनेन स्तौमि। [गृणातेः स्तुतिकर्मणो लेटि उत्तमैकवचने रूपम्] ॥१॥

भावार्थभाषाः -

प्रभातकाले मनुष्यैः स्वात्मोद्बोधनपुरस्सरं प्राणायामपूर्वकं च प्रत्यहं परमेश्वर उपासनीयः ॥१॥

टिप्पणी: १. ऋ० ७।६६।७।